Original

मार्गशीर्षं तु यो मासमेकभक्तेन संक्षिपेत् ।भोजयेच्च द्विजान्भक्त्या स मुच्येद्व्याधिकिल्बिषैः ॥ १७ ॥

Segmented

मार्गशीर्षम् तु यो मासम् एक-भक्तेन संक्षिपेत् भोजयेत् च द्विजान् भक्त्या स मुच्येद् व्याधि-किल्बिषैः

Analysis

Word Lemma Parse
मार्गशीर्षम् मार्गशीर्ष pos=n,g=m,c=2,n=s
तु तु pos=i
यो यद् pos=n,g=m,c=1,n=s
मासम् मास pos=n,g=m,c=2,n=s
एक एक pos=n,comp=y
भक्तेन भक्त pos=n,g=n,c=3,n=s
संक्षिपेत् संक्षिप् pos=v,p=3,n=s,l=vidhilin
भोजयेत् भोजय् pos=v,p=3,n=s,l=vidhilin
pos=i
द्विजान् द्विज pos=n,g=m,c=2,n=p
भक्त्या भक्ति pos=n,g=f,c=3,n=s
तद् pos=n,g=m,c=1,n=s
मुच्येद् मुच् pos=v,p=3,n=s,l=vidhilin
व्याधि व्याधि pos=n,comp=y
किल्बिषैः किल्बिष pos=n,g=n,c=3,n=p