Original

नानपत्यो भवेत्प्राज्ञो दरिद्रो वा कदाचन ।यजिष्णुः पञ्चमीं षष्ठीं क्षपेद्यो भोजयेद्द्विजान् ॥ १५ ॥

Segmented

न अनपत्यः भवेत् प्राज्ञो दरिद्रो वा कदाचन यजिष्णुः पञ्चमीम् षष्ठीम् क्षपेद् यो भोजयेद् द्विजान्

Analysis

Word Lemma Parse
pos=i
अनपत्यः अनपत्य pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
दरिद्रो दरिद्र pos=a,g=m,c=1,n=s
वा वा pos=i
कदाचन कदाचन pos=i
यजिष्णुः यजिष्णु pos=a,g=m,c=1,n=s
पञ्चमीम् पञ्चमी pos=n,g=f,c=2,n=s
षष्ठीम् षष्ठी pos=n,g=f,c=2,n=s
क्षपेद् क्षप् pos=v,p=3,n=s,l=vidhilin
यो यद् pos=n,g=m,c=1,n=s
भोजयेद् भोजय् pos=v,p=3,n=s,l=vidhilin
द्विजान् द्विज pos=n,g=m,c=2,n=p