Original

पञ्चम्यां चैव षष्ठ्यां च पौर्णमास्यां च भारत ।क्षमावान्रूपसंपन्नः श्रुतवांश्चैव जायते ॥ १४ ॥

Segmented

पञ्चम्याम् च एव षष्ठ्याम् च पौर्णमास्याम् च भारत क्षमावान् रूप-सम्पन्नः श्रुतवान् च एव जायते

Analysis

Word Lemma Parse
पञ्चम्याम् पञ्चमी pos=n,g=f,c=7,n=s
pos=i
एव एव pos=i
षष्ठ्याम् षष्ठी pos=n,g=f,c=7,n=s
pos=i
पौर्णमास्याम् पौर्णमासी pos=n,g=f,c=7,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
क्षमावान् क्षमावत् pos=a,g=m,c=1,n=s
रूप रूप pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
श्रुतवान् श्रुतवत् pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
जायते जन् pos=v,p=3,n=s,l=lat