Original

चतुर्थभक्तक्षपणं वैश्यशूद्रे विधीयते ।त्रिरात्रं न तु धर्मज्ञैर्विहितं ब्रह्मवादिभिः ॥ १३ ॥

Segmented

चतुर्थ-भक्त-क्षपणम् वैश्य-शूद्रे विधीयते त्रि-रात्रम् न तु धर्म-ज्ञैः विहितम् ब्रह्म-वादिभिः

Analysis

Word Lemma Parse
चतुर्थ चतुर्थ pos=a,comp=y
भक्त भक्त pos=n,comp=y
क्षपणम् क्षपण pos=n,g=n,c=1,n=s
वैश्य वैश्य pos=n,comp=y
शूद्रे शूद्र pos=n,g=m,c=7,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat
त्रि त्रि pos=n,comp=y
रात्रम् रात्र pos=n,g=n,c=1,n=s
pos=i
तु तु pos=i
धर्म धर्म pos=n,comp=y
ज्ञैः ज्ञ pos=a,g=m,c=3,n=p
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिभिः वादिन् pos=a,g=m,c=3,n=p