Original

वैश्यशूद्रौ तु यौ मोहादुपवासं प्रकुर्वते ।त्रिरात्रं द्विस्त्रिरात्रं वा तयोः पुष्टिर्न विद्यते ॥ १२ ॥

Segmented

वैश्य-शूद्रौ तु यौ मोहाद् उपवासम् प्रकुर्वते त्रि-रात्रम् द्विस् त्रि-रात्रम् वा तयोः पुष्टिः न विद्यते

Analysis

Word Lemma Parse
वैश्य वैश्य pos=n,comp=y
शूद्रौ शूद्र pos=n,g=m,c=1,n=d
तु तु pos=i
यौ यद् pos=n,g=m,c=1,n=d
मोहाद् मोह pos=n,g=m,c=5,n=s
उपवासम् उपवास pos=n,g=m,c=2,n=s
प्रकुर्वते प्रकृ pos=v,p=3,n=p,l=lat
त्रि त्रि pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
द्विस् द्विस् pos=i
त्रि त्रि pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
वा वा pos=i
तयोः तद् pos=n,g=m,c=6,n=d
पुष्टिः पुष्टि pos=n,g=f,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat