Original

अङ्गिरा उवाच ।ब्रह्मक्षत्रे त्रिरात्रं तु विहितं कुरुनन्दन ।द्विस्त्रिरात्रमथैवात्र निर्दिष्टं पुरुषर्षभ ॥ ११ ॥

Segmented

अङ्गिरा उवाच ब्रह्म-क्षत्रे त्रि-रात्रम् तु विहितम् कुरु-नन्दन द्विस् त्रि-रात्रम् अथ एव अत्र निर्दिष्टम् पुरुष-ऋषभ

Analysis

Word Lemma Parse
अङ्गिरा अङ्गिरस् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्रह्म ब्रह्मन् pos=n,comp=y
क्षत्रे क्षत्र pos=n,g=n,c=7,n=s
त्रि त्रि pos=n,comp=y
रात्रम् रात्र pos=n,g=n,c=1,n=s
तु तु pos=i
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
द्विस् द्विस् pos=i
त्रि त्रि pos=n,comp=y
रात्रम् रात्र pos=n,g=n,c=1,n=s
अथ अथ pos=i
एव एव pos=i
अत्र अत्र pos=i
निर्दिष्टम् निर्दिश् pos=va,g=n,c=1,n=s,f=part
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s