Original

प्रश्नमेतं मया पृष्टो भगवानग्निसंभवः ।उपवासविधिं पुण्यमाचष्ट भरतर्षभ ॥ १० ॥

Segmented

प्रश्नम् एतम् मया पृष्टो भगवान् अग्नि-सम्भवः उपवास-विधिम् पुण्यम् आचष्ट भरत-ऋषभ

Analysis

Word Lemma Parse
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
पृष्टो प्रच्छ् pos=va,g=m,c=1,n=s,f=part
भगवान् भगवत् pos=a,g=m,c=1,n=s
अग्नि अग्नि pos=n,comp=y
सम्भवः सम्भव pos=n,g=m,c=1,n=s
उपवास उपवास pos=n,comp=y
विधिम् विधि pos=n,g=m,c=2,n=s
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
आचष्ट आचक्ष् pos=v,p=3,n=s,l=lan
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s