Original

सर्वानर्थः कुले यत्र जायते पापपूरुषः ।अकीर्तिं जनयत्येव कीर्तिमन्तर्दधाति च ॥ ९ ॥

Segmented

सर्व-अनर्थः कुले यत्र जायते पाप-पूरुषः अकीर्तिम् जनयति एव कीर्तिम् अन्तर्दधाति च

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
अनर्थः अनर्थ pos=n,g=m,c=1,n=s
कुले कुल pos=n,g=n,c=7,n=s
यत्र यत्र pos=i
जायते जन् pos=v,p=3,n=s,l=lat
पाप पाप pos=a,comp=y
पूरुषः पूरुष pos=n,g=m,c=1,n=s
अकीर्तिम् अकीर्ति pos=n,g=f,c=2,n=s
जनयति जनय् pos=v,p=3,n=s,l=lat
एव एव pos=i
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
अन्तर्दधाति अन्तर्धा pos=v,p=3,n=s,l=lat
pos=i