Original

निकृती हि नरो लोकान्पापान्गच्छत्यसंशयम् ।विदुलस्येव तत्पुष्पं मोघं जनयितुः स्मृतम् ॥ ८ ॥

Segmented

निकृती हि नरो लोकान् पापान् गच्छति असंशयम् विदुलस्य इव तत् पुष्पम् मोघम् जनयितुः स्मृतम्

Analysis

Word Lemma Parse
निकृती निकृतिन् pos=a,g=m,c=1,n=s
हि हि pos=i
नरो नर pos=n,g=m,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
पापान् पाप pos=a,g=m,c=2,n=p
गच्छति गम् pos=v,p=3,n=s,l=lat
असंशयम् असंशयम् pos=i
विदुलस्य विदुल pos=n,g=m,c=6,n=s
इव इव pos=i
तत् तद् pos=n,g=n,c=1,n=s
पुष्पम् पुष्प pos=n,g=n,c=1,n=s
मोघम् मोघ pos=a,g=n,c=1,n=s
जनयितुः जनयितृ pos=n,g=m,c=6,n=s
स्मृतम् स्मृ pos=va,g=n,c=1,n=s,f=part