Original

अथ यो विनिकुर्वीत ज्येष्ठो भ्राता यवीयसः ।अज्येष्ठः स्यादभागश्च नियम्यो राजभिश्च सः ॥ ७ ॥

Segmented

अथ यो विनिकुर्वीत ज्येष्ठो भ्राता यवीयसः अ ज्येष्ठः स्याद् अ भागः च नियम्यो राजभिः च सः

Analysis

Word Lemma Parse
अथ अथ pos=i
यो यद् pos=n,g=m,c=1,n=s
विनिकुर्वीत विनिकृ pos=v,p=3,n=s,l=vidhilin
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
यवीयसः यवीयस् pos=a,g=m,c=2,n=p
pos=i
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
भागः भाग pos=n,g=m,c=1,n=s
pos=i
नियम्यो नियम् pos=va,g=m,c=1,n=s,f=krtya
राजभिः राजन् pos=n,g=m,c=3,n=p
pos=i
सः तद् pos=n,g=m,c=1,n=s