Original

ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः ।हन्ति सर्वमपि ज्येष्ठः कुलं यत्रावजायते ॥ ६ ॥

Segmented

ज्येष्ठः कुलम् वर्धयति विनाशयति वा पुनः हन्ति सर्वम् अपि ज्येष्ठः कुलम् यत्र अवजायते

Analysis

Word Lemma Parse
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
कुलम् कुल pos=n,g=n,c=2,n=s
वर्धयति वर्धय् pos=v,p=3,n=s,l=lat
विनाशयति विनाशय् pos=v,p=3,n=s,l=lat
वा वा pos=i
पुनः पुनर् pos=i
हन्ति हन् pos=v,p=3,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=2,n=s
अपि अपि pos=i
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
कुलम् कुल pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
अवजायते अवजन् pos=v,p=3,n=s,l=lat