Original

प्रत्यक्षं भिन्नहृदया भेदयेयुः कृतं नराः ।श्रियाभितप्ताः कौन्तेय भेदकामास्तथारयः ॥ ५ ॥

Segmented

प्रत्यक्षम् भिन्न-हृदयाः भेदयेयुः कृतम् नराः श्रिया अभितप्ताः कौन्तेय भेद-कामाः तथा अरयः

Analysis

Word Lemma Parse
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=2,n=s
भिन्न भिद् pos=va,comp=y,f=part
हृदयाः हृदय pos=n,g=m,c=1,n=p
भेदयेयुः भेदय् pos=v,p=3,n=p,l=vidhilin
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
नराः नर pos=n,g=m,c=1,n=p
श्रिया श्री pos=n,g=f,c=3,n=s
अभितप्ताः अभितप् pos=va,g=m,c=1,n=p,f=part
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
भेद भेद pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
तथा तथा pos=i
अरयः अरि pos=n,g=m,c=1,n=p