Original

अन्धः स्यादन्धवेलायां जडः स्यादपि वा बुधः ।परिहारेण तद्ब्रूयाद्यस्तेषां स्याद्व्यतिक्रमः ॥ ४ ॥

Segmented

अन्धः स्याद् अन्ध-वेलायाम् जडः स्याद् अपि वा बुधः परिहारेण तद् ब्रूयाद् यः तेषाम् स्याद् व्यतिक्रमः

Analysis

Word Lemma Parse
अन्धः अन्ध pos=a,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अन्ध अन्ध pos=a,comp=y
वेलायाम् वेला pos=n,g=f,c=7,n=s
जडः जड pos=a,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
वा वा pos=i
बुधः बुध pos=a,g=m,c=1,n=s
परिहारेण परिहार pos=n,g=m,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
ब्रूयाद् ब्रू pos=v,p=3,n=s,l=vidhilin
यः यद् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
व्यतिक्रमः व्यतिक्रम pos=n,g=m,c=1,n=s