Original

न गुरावकृतप्रज्ञे शक्यं शिष्येण वर्तितुम् ।गुरोर्हि दीर्घदर्शित्वं यत्तच्छिष्यस्य भारत ॥ ३ ॥

Segmented

न गुरौ अ कृतप्रज्ञे शक्यम् शिष्येण वर्तितुम् गुरोः हि दीर्घ-दर्शिन्-त्वम् यत् तत् शिष्यस्य भारत

Analysis

Word Lemma Parse
pos=i
गुरौ गुरु pos=n,g=m,c=7,n=s
pos=i
कृतप्रज्ञे कृतप्रज्ञ pos=a,g=m,c=7,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
शिष्येण शिष्य pos=n,g=m,c=3,n=s
वर्तितुम् वृत् pos=vi
गुरोः गुरु pos=n,g=m,c=6,n=s
हि हि pos=i
दीर्घ दीर्घ pos=a,comp=y
दर्शिन् दर्शिन् pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
शिष्यस्य शिष्य pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s