Original

भीष्म उवाच ।ज्येष्ठवत्तात वर्तस्व ज्येष्ठो हि सततं भवान् ।गुरोर्गरीयसी वृत्तिर्या चेच्छिष्यस्य भारत ॥ २ ॥

Segmented

भीष्म उवाच ज्येष्ठ-वत् तात वर्तस्व ज्येष्ठो हि सततम् भवान् गुरोः गरीयसी वृत्तिः या चेद् शिष्यस्य भारत

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ज्येष्ठ ज्येष्ठ pos=a,comp=y
वत् वत् pos=i
तात तात pos=n,g=m,c=8,n=s
वर्तस्व वृत् pos=v,p=2,n=s,l=lot
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
हि हि pos=i
सततम् सततम् pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
गुरोः गुरु pos=n,g=m,c=6,n=s
गरीयसी गरीयस् pos=a,g=f,c=1,n=s
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
चेद् चेद् pos=i
शिष्यस्य शिष्य pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s