Original

ज्येष्ठा मातृसमा चापि भगिनी भरतर्षभ ।भ्रातुर्भार्या च तद्वत्स्याद्यस्या बाल्ये स्तनं पिबेत् ॥ १९ ॥

Segmented

ज्येष्ठा मातृ-समा च अपि भगिनी भरत-ऋषभ भ्रातुः भार्या च तद्वत् स्याद् यस्या बाल्ये स्तनम् पिबेत्

Analysis

Word Lemma Parse
ज्येष्ठा ज्येष्ठ pos=a,g=f,c=1,n=s
मातृ मातृ pos=n,comp=y
समा सम pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
भगिनी भगिनी pos=n,g=f,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
pos=i
तद्वत् तद्वत् pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
यस्या यद् pos=n,g=f,c=6,n=s
बाल्ये बाल्य pos=n,g=n,c=7,n=s
स्तनम् स्तन pos=n,g=m,c=2,n=s
पिबेत् पा pos=v,p=3,n=s,l=vidhilin