Original

शरीरमेतौ सृजतः पिता माता च भारत ।आचार्यशास्ता या जातिः सा सत्या साजरामरा ॥ १८ ॥

Segmented

शरीरम् एतौ सृजतः पिता माता च भारत आचार्य-शास्ता या जातिः सा सत्या सा अजरा अमरा

Analysis

Word Lemma Parse
शरीरम् शरीर pos=n,g=n,c=2,n=s
एतौ एतद् pos=n,g=m,c=1,n=d
सृजतः सृज् pos=v,p=3,n=d,l=lat
पिता पितृ pos=n,g=m,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
आचार्य आचार्य pos=n,comp=y
शास्ता शास् pos=va,g=f,c=1,n=s,f=part
या यद् pos=n,g=f,c=1,n=s
जातिः जाति pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
सत्या सत्य pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
अजरा अजर pos=a,g=f,c=1,n=s
अमरा अमर pos=a,g=f,c=1,n=s