Original

कनिष्ठास्तं नमस्येरन्सर्वे छन्दानुवर्तिनः ।तमेव चोपजीवेरन्यथैव पितरं तथा ॥ १७ ॥

Segmented

कनिष्ठाः तम् नमस्येरन् सर्वे छन्द-अनुवर्तिनः तम् एव च उपजीवेरन् यथा एव पितरम् तथा

Analysis

Word Lemma Parse
कनिष्ठाः कनिष्ठ pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
नमस्येरन् नमस्य् pos=v,p=3,n=p,l=vidhilin
सर्वे सर्व pos=n,g=m,c=1,n=p
छन्द छन्द pos=n,comp=y
अनुवर्तिनः अनुवर्तिन् pos=a,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
उपजीवेरन् उपजीव् pos=v,p=3,n=p,l=vidhilin
यथा यथा pos=i
एव एव pos=i
पितरम् पितृ pos=n,g=m,c=2,n=s
तथा तथा pos=i