Original

ज्येष्ठो भ्राता पितृसमो मृते पितरि भारत ।स ह्येषां वृत्तिदाता स्यात्स चैतान्परिपालयेत् ॥ १६ ॥

Segmented

ज्येष्ठो भ्राता पितृ-समः मृते पितरि भारत स हि एषाम् वृत्ति-दाता स्यात् स च एतान् परिपालयेत्

Analysis

Word Lemma Parse
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
पितृ पितृ pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
मृते मृ pos=va,g=m,c=7,n=s,f=part
पितरि पितृ pos=n,g=m,c=7,n=s
भारत भारत pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
वृत्ति वृत्ति pos=n,comp=y
दाता दातृ pos=a,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
परिपालयेत् परिपालय् pos=v,p=3,n=s,l=vidhilin