Original

गौरवेणाभिभवति नास्ति मातृसमो गुरुः ।माता गरीयसी यच्च तेनैतां मन्यते जनः ॥ १५ ॥

Segmented

गौरवेण अभिभवति न अस्ति मातृ-समः गुरुः माता गरीयसी यत् च तेन एताम् मन्यते जनः

Analysis

Word Lemma Parse
गौरवेण गौरव pos=n,g=n,c=3,n=s
अभिभवति अभिभू pos=v,p=3,n=s,l=lat
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मातृ मातृ pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
गरीयसी गरीयस् pos=a,g=f,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
pos=i
तेन तेन pos=i
एताम् एतद् pos=n,g=f,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
जनः जन pos=n,g=m,c=1,n=s