Original

न ज्येष्ठानवमन्येत दुष्कृतः सुकृतोऽपि वा ।यदि स्त्री यद्यवरजः श्रेयः पश्येत्तथाचरेत् ।धर्मं हि श्रेय इत्याहुरिति धर्मविदो विदुः ॥ १३ ॥

Segmented

न ज्येष्ठान् अवमन्येत दुष्कृतः सु कृतः ऽपि वा यदि स्त्री यदि अवरजः श्रेयः पश्येत् तथा आचरेत् धर्मम् हि श्रेय इति आहुः इति धर्म-विदः विदुः

Analysis

Word Lemma Parse
pos=i
ज्येष्ठान् ज्येष्ठ pos=a,g=m,c=2,n=p
अवमन्येत अवमन् pos=v,p=3,n=s,l=vidhilin
दुष्कृतः दुष्कृत् pos=a,g=m,c=2,n=p
सु सु pos=i
कृतः कृत् pos=a,g=m,c=2,n=p
ऽपि अपि pos=i
वा वा pos=i
यदि यदि pos=i
स्त्री स्त्री pos=n,g=f,c=1,n=s
यदि यदि pos=i
अवरजः अवरज pos=n,g=m,c=1,n=s
श्रेयः श्रेयस् pos=a,g=n,c=2,n=s
पश्येत् पश् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin
धर्मम् धर्म pos=n,g=m,c=2,n=s
हि हि pos=i
श्रेय श्रेयस् pos=n,g=n,c=2,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
इति इति pos=i
धर्म धर्म pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit