Original

भ्रातॄणामविभक्तानामुत्थानमपि चेत्सह ।न पुत्रभागं विषमं पिता दद्यात्कथंचन ॥ १२ ॥

Segmented

भ्रातॄणाम् अविभक्तानाम् उत्थानम् अपि चेत् सह न पुत्र-भागम् विषमम् पिता दद्यात् कथंचन

Analysis

Word Lemma Parse
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
अविभक्तानाम् अविभक्त pos=a,g=m,c=6,n=p
उत्थानम् उत्थान pos=n,g=n,c=1,n=s
अपि अपि pos=i
चेत् चेद् pos=i
सह सह pos=i
pos=i
पुत्र पुत्र pos=n,comp=y
भागम् भाग pos=n,g=m,c=2,n=s
विषमम् विषम pos=a,g=m,c=2,n=s
पिता पितृ pos=n,g=m,c=1,n=s
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
कथंचन कथंचन pos=i