Original

अनुजं हि पितुर्दायो जङ्घाश्रमफलोऽध्वगः ।स्वयमीहितलब्धं तु नाकामो दातुमर्हति ॥ ११ ॥

Segmented

अनुजम् हि पितुः दायो जङ्घा-श्रम-फलः ऽध्वगः स्वयम् ईहित-लब्धम् तु न अकामः दातुम् अर्हति

Analysis

Word Lemma Parse
अनुजम् अनुज pos=n,g=m,c=2,n=s
हि हि pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
दायो दाय pos=n,g=m,c=1,n=s
जङ्घा जङ्घा pos=n,comp=y
श्रम श्रम pos=n,comp=y
फलः फल pos=n,g=m,c=1,n=s
ऽध्वगः अध्वग pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
ईहित ईहित pos=n,comp=y
लब्धम् लभ् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
pos=i
अकामः अकाम pos=a,g=m,c=1,n=s
दातुम् दा pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat