Original

सर्वे चापि विकर्मस्था भागं नार्हन्ति सोदराः ।नाप्रदाय कनिष्ठेभ्यो ज्येष्ठः कुर्वीत यौतकम् ॥ १० ॥

Segmented

सर्वे च अपि विकर्मन्-स्थाः भागम् न अर्हन्ति सोदराः न अ प्रदाय कनिष्ठेभ्यो ज्येष्ठः कुर्वीत यौतकम्

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
विकर्मन् विकर्मन् pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
भागम् भाग pos=n,g=m,c=2,n=s
pos=i
अर्हन्ति अर्ह् pos=v,p=3,n=p,l=lat
सोदराः सोदर pos=n,g=m,c=1,n=p
pos=i
pos=i
प्रदाय प्रदा pos=vi
कनिष्ठेभ्यो कनिष्ठ pos=n,g=m,c=4,n=p
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
यौतकम् यौतक pos=n,g=n,c=2,n=s