Original

युधिष्ठिर उवाच ।यथा ज्येष्ठः कनिष्ठेषु वर्तते भरतर्षभ ।कनिष्ठाश्च यथा ज्येष्ठे वर्तेरंस्तद्ब्रवीहि मे ॥ १ ॥

Segmented

युधिष्ठिर उवाच यथा ज्येष्ठः कनिष्ठेषु वर्तते भरत-ऋषभ कनिष्ठाः च यथा ज्येष्ठे वर्तेरन् तत् ब्रवीहि मे

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
कनिष्ठेषु कनिष्ठ pos=a,g=m,c=7,n=p
वर्तते वृत् pos=v,p=3,n=s,l=lat
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
कनिष्ठाः कनिष्ठ pos=a,g=m,c=1,n=p
pos=i
यथा यथा pos=i
ज्येष्ठे ज्येष्ठ pos=a,g=m,c=7,n=s
वर्तेरन् वृत् pos=v,p=3,n=p,l=vidhilin
तत् तद् pos=n,g=n,c=2,n=s
ब्रवीहि ब्रू pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s