Original

पतितैस्तु कथां नेच्छेद्दर्शनं चापि वर्जयेत् ।संसर्गं च न गच्छेत तथायुर्विन्दते महत् ॥ ९९ ॥

Segmented

पतितैः तु कथाम् न इच्छेत् दर्शनम् च अपि वर्जयेत् संसर्गम् च न गच्छेत तथा आयुः विन्दते महत्

Analysis

Word Lemma Parse
पतितैः पत् pos=va,g=m,c=3,n=p,f=part
तु तु pos=i
कथाम् कथा pos=n,g=f,c=2,n=s
pos=i
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
वर्जयेत् वर्जय् pos=v,p=3,n=s,l=vidhilin
संसर्गम् संसर्ग pos=n,g=m,c=2,n=s
pos=i
pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
आयुः आयुस् pos=n,g=n,c=2,n=s
विन्दते विद् pos=v,p=3,n=s,l=lat
महत् महत् pos=a,g=n,c=2,n=s