Original

परापवादं न ब्रूयान्नाप्रियं च कदाचन ।न मन्युः कश्चिदुत्पाद्यः पुरुषेण भवार्थिना ॥ ९८ ॥

Segmented

पर-अपवादम् न ब्रूयात् न अप्रियम् च कदाचन न मन्युः कश्चिद् उत्पाद्यः पुरुषेण भव-अर्थिना

Analysis

Word Lemma Parse
पर पर pos=n,comp=y
अपवादम् अपवाद pos=n,g=m,c=2,n=s
pos=i
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
pos=i
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
pos=i
कदाचन कदाचन pos=i
pos=i
मन्युः मन्यु pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
उत्पाद्यः उत्पादय् pos=va,g=m,c=1,n=s,f=krtya
पुरुषेण पुरुष pos=n,g=m,c=3,n=s
भव भव pos=n,comp=y
अर्थिना अर्थिन् pos=a,g=m,c=3,n=s