Original

अङ्गुष्ठस्य च यन्मध्यं प्रदेशिन्याश्च भारत ।तेन पित्र्याणि कुर्वीत स्पृष्ट्वापो न्यायतस्तथा ॥ ९७ ॥

Segmented

अङ्गुष्ठस्य च यत् मध्यम् प्रदेशिन्याः च भारत तेन पित्र्याणि कुर्वीत स्पृश्य अपः न्यायात् तथा

Analysis

Word Lemma Parse
अङ्गुष्ठस्य अङ्गुष्ठ pos=n,g=m,c=6,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
मध्यम् मध्य pos=n,g=n,c=1,n=s
प्रदेशिन्याः प्रदेशिनी pos=n,g=f,c=6,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
तेन तद् pos=n,g=n,c=3,n=s
पित्र्याणि पित्र्य pos=n,g=n,c=2,n=p
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
स्पृश्य स्पृश् pos=vi
अपः अप् pos=n,g=m,c=2,n=p
न्यायात् न्याय pos=n,g=m,c=5,n=s
तथा तथा pos=i