Original

अङ्गुष्ठस्यान्तराले च ब्राह्मं तीर्थमुदाहृतम् ।कनिष्ठिकायाः पश्चात्तु देवतीर्थमिहोच्यते ॥ ९६ ॥

Segmented

अङ्गुष्ठस्य अन्तराले च ब्राह्मम् तीर्थम् उदाहृतम् कनिष्ठिकायाः पश्चात् तु देव-तीर्थम् इह उच्यते

Analysis

Word Lemma Parse
अङ्गुष्ठस्य अङ्गुष्ठ pos=n,g=m,c=6,n=s
अन्तराले अन्तराल pos=n,g=n,c=7,n=s
pos=i
ब्राह्मम् ब्राह्म pos=a,g=n,c=1,n=s
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
उदाहृतम् उदाहृ pos=va,g=n,c=1,n=s,f=part
कनिष्ठिकायाः कनिष्ठिका pos=n,g=f,c=6,n=s
पश्चात् पश्चात् pos=i
तु तु pos=i
देव देव pos=n,comp=y
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
इह इह pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat