Original

अद्भिः प्राणान्समालभ्य नाभिं पाणितलेन च ।स्पृशंश्चैव प्रतिष्ठेत न चाप्यार्द्रेण पाणिना ॥ ९५ ॥

Segmented

अद्भिः प्राणान् समालभ्य नाभिम् पाणि-तलेन च स्पृशन् च एव प्रतिष्ठेत न च अपि आर्द्रेण पाणिना

Analysis

Word Lemma Parse
अद्भिः अप् pos=n,g=n,c=3,n=p
प्राणान् प्राण pos=n,g=m,c=2,n=p
समालभ्य समालभ् pos=vi
नाभिम् नाभि pos=n,g=f,c=2,n=s
पाणि पाणि pos=n,comp=y
तलेन तल pos=n,g=n,c=3,n=s
pos=i
स्पृशन् स्पृश् pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
प्रतिष्ठेत प्रस्था pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
अपि अपि pos=i
आर्द्रेण आर्द्र pos=a,g=m,c=3,n=s
पाणिना पाणि pos=n,g=m,c=3,n=s