Original

पाणिं मूर्ध्नि समाधाय स्पृष्ट्वा चाग्निं समाहितः ।ज्ञातिश्रैष्ठ्यमवाप्नोति प्रयोगकुशलो नरः ॥ ९४ ॥

Segmented

पाणिम् मूर्ध्नि समाधाय स्पृष्ट्वा च अग्निम् समाहितः ज्ञाति-श्रैष्ठ्यम् अवाप्नोति प्रयोग-कुशलः नरः

Analysis

Word Lemma Parse
पाणिम् पाणि pos=n,g=m,c=2,n=s
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
समाधाय समाधा pos=vi
स्पृष्ट्वा स्पृश् pos=vi
pos=i
अग्निम् अग्नि pos=n,g=m,c=2,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s
ज्ञाति ज्ञाति pos=n,comp=y
श्रैष्ठ्यम् श्रैष्ठ्य pos=n,g=n,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
प्रयोग प्रयोग pos=n,comp=y
कुशलः कुशल pos=a,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s