Original

भुञ्जानो मनुजव्याघ्र नैव शङ्कां समाचरेत् ।दधि चाप्यनुपानं वै न कर्तव्यं भवार्थिना ॥ ९२ ॥

Segmented

भुञ्जानो मनुज-व्याघ्र न एव शङ्काम् समाचरेत् दधि च अपि अनुपानम् वै न कर्तव्यम् भव-अर्थिना

Analysis

Word Lemma Parse
भुञ्जानो भुज् pos=va,g=m,c=1,n=s,f=part
मनुज मनुज pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
pos=i
एव एव pos=i
शङ्काम् शङ्का pos=n,g=f,c=2,n=s
समाचरेत् समाचर् pos=v,p=3,n=s,l=vidhilin
दधि दधि pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
अनुपानम् अनुपान pos=n,g=n,c=1,n=s
वै वै pos=i
pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
भव भव pos=n,comp=y
अर्थिना अर्थिन् pos=a,g=m,c=3,n=s