Original

पानीयं पायसं सर्पिर्दधिसक्तुमधून्यपि ।निरस्य शेषमेतेषां न प्रदेयं तु कस्यचित् ॥ ९१ ॥

Segmented

पानीयम् पायसम् सर्पिः दधि-सक्तु-मधु अपि निरस्य शेषम् एतेषाम् न प्रदेयम् तु कस्यचित्

Analysis

Word Lemma Parse
पानीयम् पानीय pos=n,g=n,c=2,n=s
पायसम् पायस pos=n,g=n,c=2,n=s
सर्पिः सर्पिस् pos=n,g=n,c=2,n=s
दधि दधि pos=n,comp=y
सक्तु सक्तु pos=n,comp=y
मधु मधु pos=n,g=n,c=2,n=p
अपि अपि pos=i
निरस्य निरस् pos=vi
शेषम् शेष pos=n,g=n,c=1,n=s
एतेषाम् एतद् pos=n,g=n,c=6,n=p
pos=i
प्रदेयम् प्रदा pos=va,g=n,c=1,n=s,f=krtya
तु तु pos=i
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s