Original

आचारलक्षणो धर्मः सन्तश्चाचारलक्षणाः ।साधूनां च यथा वृत्तमेतदाचारलक्षणम् ॥ ९ ॥

Segmented

आचार-लक्षणः धर्मः सन्तः च आचार-लक्षणाः साधूनाम् च यथा वृत्तम् एतद् आचार-लक्षणम्

Analysis

Word Lemma Parse
आचार आचार pos=n,comp=y
लक्षणः लक्षण pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सन्तः सत् pos=a,g=m,c=1,n=p
pos=i
आचार आचार pos=n,comp=y
लक्षणाः लक्षण pos=n,g=m,c=1,n=p
साधूनाम् साधु pos=n,g=m,c=6,n=p
pos=i
यथा यथा pos=i
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
आचार आचार pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=1,n=s