Original

तोयपूर्वं प्रदायान्नमतिथिभ्यो विशां पते ।पश्चाद्भुञ्जीत मेधावी न चाप्यन्यमना नरः ॥ ८९ ॥

Segmented

तोय-पूर्वम् प्रदाय अन्नम् अतिथिभ्यो विशाम् पते पश्चाद् भुञ्जीत मेधावी न च अपि अन्य-मनाः नरः

Analysis

Word Lemma Parse
तोय तोय pos=n,comp=y
पूर्वम् पूर्व pos=n,g=n,c=2,n=s
प्रदाय प्रदा pos=vi
अन्नम् अन्न pos=n,g=n,c=2,n=s
अतिथिभ्यो अतिथि pos=n,g=m,c=4,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
पश्चाद् पश्चात् pos=i
भुञ्जीत भुज् pos=v,p=3,n=s,l=vidhilin
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
pos=i
pos=i
अपि अपि pos=i
अन्य अन्य pos=n,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s