Original

वाग्यतो नैकवस्त्रश्च नासंविष्टः कदाचन ।भूमौ सदैव नाश्नीयान्नानासीनो न शब्दवत् ॥ ८८ ॥

Segmented

वाग्यतो न एक-वस्त्रः च न अ संविष्टः कदाचन भूमौ सदा एव न अश्नीयात् न अन् आसीनः न शब्दवत्

Analysis

Word Lemma Parse
वाग्यतो वाग्यत pos=a,g=m,c=1,n=s
pos=i
एक एक pos=n,comp=y
वस्त्रः वस्त्र pos=n,g=m,c=1,n=s
pos=i
pos=i
pos=i
संविष्टः संविश् pos=va,g=m,c=1,n=s,f=part
कदाचन कदाचन pos=i
भूमौ भूमि pos=n,g=f,c=7,n=s
सदा सदा pos=i
एव एव pos=i
pos=i
अश्नीयात् अश् pos=v,p=3,n=s,l=vidhilin
pos=i
अन् अन् pos=i
आसीनः आस् pos=va,g=m,c=1,n=s,f=part
pos=i
शब्दवत् शब्दवत् pos=a,g=n,c=2,n=s