Original

न पाणौ लवणं विद्वान्प्राश्नीयान्न च रात्रिषु ।दधिसक्तून्न भुञ्जीत वृथामांसं च वर्जयेत् ॥ ८६ ॥

Segmented

न पाणौ लवणम् विद्वान् प्राश्नीयात् न च रात्रिषु दधि-सक्तून् न भुञ्जीत वृथामांसम् च वर्जयेत्

Analysis

Word Lemma Parse
pos=i
पाणौ पाणि pos=n,g=m,c=7,n=s
लवणम् लवण pos=n,g=n,c=2,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
प्राश्नीयात् प्राश् pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
रात्रिषु रात्रि pos=n,g=f,c=7,n=p
दधि दधि pos=n,comp=y
सक्तून् सक्तु pos=n,g=m,c=2,n=p
pos=i
भुञ्जीत भुज् pos=v,p=3,n=s,l=vidhilin
वृथामांसम् वृथामांस pos=n,g=n,c=2,n=s
pos=i
वर्जयेत् वर्जय् pos=v,p=3,n=s,l=vidhilin