Original

पिप्पलं च वटं चैव शणशाकं तथैव च ।उदुम्बरं न खादेच्च भवार्थी पुरुषोत्तमः ॥ ८४ ॥

Segmented

पिप्पलम् च वटम् च एव शण-शाकम् तथा एव च उदुम्बरम् न खादेत् च भव-अर्थी पुरुष-उत्तमः

Analysis

Word Lemma Parse
पिप्पलम् पिप्पल pos=n,g=m,c=2,n=s
pos=i
वटम् वट pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
शण शण pos=n,comp=y
शाकम् शाक pos=n,g=n,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
उदुम्बरम् उदुम्बर pos=n,g=m,c=2,n=s
pos=i
खादेत् खाद् pos=v,p=3,n=s,l=vidhilin
pos=i
भव भव pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s