Original

न संनिकृष्टो मेधावी नाशुचिर्न च सत्सु च ।प्रतिषिद्धान्न धर्मेषु भक्षान्भुञ्जीत पृष्ठतः ॥ ८३ ॥

Segmented

न संनिकृष्टो मेधावी न अशुचिः न च सत्सु च प्रतिषिद्धान् न धर्मेषु भक्षान् भुञ्जीत पृष्ठतः

Analysis

Word Lemma Parse
pos=i
संनिकृष्टो संनिकृष्ट pos=a,g=m,c=1,n=s
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
pos=i
अशुचिः अशुचि pos=a,g=m,c=1,n=s
pos=i
pos=i
सत्सु सत् pos=a,g=m,c=7,n=p
pos=i
प्रतिषिद्धान् प्रतिषिध् pos=va,g=m,c=2,n=p,f=part
pos=i
धर्मेषु धर्म pos=n,g=m,c=7,n=p
भक्षान् भक्ष pos=n,g=m,c=2,n=p
भुञ्जीत भुज् pos=v,p=3,n=s,l=vidhilin
पृष्ठतः पृष्ठतस् pos=i