Original

उपवासं च कुर्वीत स्नातः शुचिरलंकृतः ।पर्वकालेषु सर्वेषु ब्रह्मचारी सदा भवेत् ॥ ८१ ॥

Segmented

उपवासम् च कुर्वीत स्नातः शुचिः अलंकृतः पर्व-कालेषु सर्वेषु ब्रह्मचारी सदा भवेत्

Analysis

Word Lemma Parse
उपवासम् उपवास pos=n,g=m,c=2,n=s
pos=i
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
स्नातः स्ना pos=va,g=m,c=1,n=s,f=part
शुचिः शुचि pos=a,g=m,c=1,n=s
अलंकृतः अलंकृ pos=va,g=m,c=1,n=s,f=part
पर्व पर्वन् pos=n,comp=y
कालेषु काल pos=n,g=m,c=7,n=p
सर्वेषु सर्व pos=n,g=m,c=7,n=p
ब्रह्मचारी ब्रह्मचारिन् pos=a,g=m,c=1,n=s
सदा सदा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin