Original

प्रियङ्गुचन्दनाभ्यां च बिल्वेन तगरेण च ।पृथगेवानुलिम्पेत केसरेण च बुद्धिमान् ॥ ८० ॥

Segmented

प्रियङ्गु-चन्दनाभ्याम् च बिल्वेन तगरेण च पृथग् एव अनुलिम्पेत केसरेण च बुद्धिमान्

Analysis

Word Lemma Parse
प्रियङ्गु प्रियङ्गु pos=n,comp=y
चन्दनाभ्याम् चन्दन pos=n,g=m,c=3,n=d
pos=i
बिल्वेन बिल्व pos=n,g=m,c=3,n=s
तगरेण तगर pos=n,g=m,c=3,n=s
pos=i
पृथग् पृथक् pos=i
एव एव pos=i
अनुलिम्पेत अनुलिप् pos=v,p=3,n=s,l=vidhilin
केसरेण केसर pos=n,g=m,c=3,n=s
pos=i
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s