Original

अन्यदेव भवेद्वासः शयनीये नरोत्तम ।अन्यद्रथ्यासु देवानामर्चायामन्यदेव हि ॥ ७९ ॥

Segmented

अन्यद् एव भवेद् वासः शयनीये नरोत्तम अन्यद् रथ्यासु देवानाम् अर्चायाम् अन्यद् एव हि

Analysis

Word Lemma Parse
अन्यद् अन्य pos=n,g=n,c=1,n=s
एव एव pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
वासः वासस् pos=n,g=n,c=1,n=s
शयनीये शयनीय pos=n,g=n,c=7,n=s
नरोत्तम नरोत्तम pos=n,g=m,c=8,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
रथ्यासु रथ्या pos=n,g=f,c=7,n=p
देवानाम् देव pos=n,g=m,c=6,n=p
अर्चायाम् अर्चा pos=n,g=f,c=7,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
एव एव pos=i
हि हि pos=i