Original

विपर्ययं न कुर्वीत वाससो बुद्धिमान्नरः ।तथा नान्यधृतं धार्यं न चापदशमेव च ॥ ७८ ॥

Segmented

विपर्ययम् न कुर्वीत वाससो बुद्धिमान् नरः तथा न अन्य-धृतम् धार्यम् न च अपदशम् एव च

Analysis

Word Lemma Parse
विपर्ययम् विपर्यय pos=n,g=m,c=2,n=s
pos=i
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
वाससो वासस् pos=n,g=n,c=6,n=s
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s
तथा तथा pos=i
pos=i
अन्य अन्य pos=n,comp=y
धृतम् धृ pos=va,g=n,c=1,n=s,f=part
धार्यम् धारय् pos=va,g=n,c=1,n=s,f=krtya
pos=i
pos=i
अपदशम् अपदश pos=a,g=n,c=1,n=s
एव एव pos=i
pos=i