Original

रक्तं शिरसि धार्यं तु तथा वानेयमित्यपि ।काञ्चनी चैव या माला न सा दुष्यति कर्हिचित् ।स्नातस्य वर्णकं नित्यमार्द्रं दद्याद्विशां पते ॥ ७७ ॥

Segmented

रक्तम् शिरसि धार्यम् तु तथा वानेयम् इति अपि काञ्चनी च एव या माला न सा दुष्यति कर्हिचित् स्नातस्य वर्णकम् नित्यम् आर्द्रम् दद्याद् विशाम् पते

Analysis

Word Lemma Parse
रक्तम् रक्त pos=a,g=n,c=1,n=s
शिरसि शिरस् pos=n,g=n,c=7,n=s
धार्यम् धारय् pos=va,g=n,c=1,n=s,f=krtya
तु तु pos=i
तथा तथा pos=i
वानेयम् वानेय pos=a,g=n,c=1,n=s
इति इति pos=i
अपि अपि pos=i
काञ्चनी काञ्चन pos=a,g=f,c=1,n=s
pos=i
एव एव pos=i
या यद् pos=n,g=f,c=1,n=s
माला माला pos=n,g=f,c=1,n=s
pos=i
सा तद् pos=n,g=f,c=1,n=s
दुष्यति दुष् pos=v,p=3,n=s,l=lat
कर्हिचित् कर्हिचित् pos=i
स्नातस्य स्नात pos=n,g=m,c=6,n=s
वर्णकम् वर्णक pos=n,g=n,c=2,n=s
नित्यम् नित्यम् pos=i
आर्द्रम् आर्द्र pos=a,g=n,c=2,n=s
दद्याद् दा pos=v,p=3,n=s,l=vidhilin
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s