Original

रक्तमाल्यं न धार्यं स्याच्छुक्लं धार्यं तु पण्डितैः ।वर्जयित्वा तु कमलं तथा कुवलयं विभो ॥ ७६ ॥

Segmented

रक्त-माल्यम् न धार्यम् स्यात् शुक्लम् धार्यम् तु पण्डितैः वर्जयित्वा तु कमलम् तथा कुवलयम् विभो

Analysis

Word Lemma Parse
रक्त रक्त pos=a,comp=y
माल्यम् माल्य pos=n,g=n,c=1,n=s
pos=i
धार्यम् धृ pos=va,g=n,c=1,n=s,f=krtya
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
शुक्लम् शुक्ल pos=a,g=n,c=1,n=s
धार्यम् धारय् pos=va,g=n,c=1,n=s,f=krtya
तु तु pos=i
पण्डितैः पण्डित pos=n,g=m,c=3,n=p
वर्जयित्वा वर्जय् pos=vi
तु तु pos=i
कमलम् कमल pos=n,g=n,c=2,n=s
तथा तथा pos=i
कुवलयम् कुवलय pos=n,g=n,c=2,n=s
विभो विभु pos=a,g=m,c=8,n=s