Original

न चानुलिम्पेदस्नात्वा स्नात्वा वासो न निर्धुनेत् ।आर्द्र एव तु वासांसि नित्यं सेवेत मानवः ।स्रजश्च नावकर्षेत न बहिर्धारयेत च ॥ ७५ ॥

Segmented

न च अनुलिम्पेत् अ स्नात्वा स्नात्वा वासो न निर्धुनेत् आर्द्र एव तु वासांसि नित्यम् सेवेत मानवः स्रजः च न अवकर्षेत न बहिः धारयेत च

Analysis

Word Lemma Parse
pos=i
pos=i
अनुलिम्पेत् अनुलिप् pos=v,p=3,n=s,l=vidhilin
pos=i
स्नात्वा स्ना pos=vi
स्नात्वा स्ना pos=vi
वासो वासस् pos=n,g=n,c=2,n=s
pos=i
निर्धुनेत् निर्धू pos=v,p=3,n=s,l=vidhilin
आर्द्र आर्द्र pos=a,g=m,c=1,n=s
एव एव pos=i
तु तु pos=i
वासांसि वासस् pos=n,g=n,c=2,n=p
नित्यम् नित्यम् pos=i
सेवेत सेव् pos=v,p=3,n=s,l=vidhilin
मानवः मानव pos=n,g=m,c=1,n=s
स्रजः स्रज् pos=n,g=f,c=2,n=p
pos=i
pos=i
अवकर्षेत अवकृष् pos=v,p=3,n=s,l=vidhilin
pos=i
बहिः बहिस् pos=i
धारयेत धारय् pos=v,p=3,n=s,l=vidhilin
pos=i