Original

न भग्ने नावदीर्णे वा शयने प्रस्वपेत च ।नान्तर्धाने न संयुक्ते न च तिर्यक्कदाचन ॥ ७३ ॥

Segmented

न भग्ने न अवदीर्णे वा शयने प्रस्वपेत च न अन्तर्धाने न संयुक्ते न च तिर्यक् कदाचन

Analysis

Word Lemma Parse
pos=i
भग्ने भञ्ज् pos=va,g=n,c=7,n=s,f=part
pos=i
अवदीर्णे अवदृ pos=va,g=n,c=7,n=s,f=part
वा वा pos=i
शयने शयन pos=n,g=n,c=7,n=s
प्रस्वपेत प्रस्वप् pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
अन्तर्धाने अन्तर्धान pos=a,g=n,c=7,n=s
pos=i
संयुक्ते संयुज् pos=va,g=n,c=7,n=s,f=part
pos=i
pos=i
तिर्यक् तिर्यञ्च् pos=a,g=n,c=2,n=s
कदाचन कदाचन pos=i