Original

उदक्शिरा न स्वपेत तथा प्रत्यक्शिरा न च ।प्राक्शिरास्तु स्वपेद्विद्वानथ वा दक्षिणाशिराः ॥ ७२ ॥

Segmented

उदक्-शिराः न स्वपेत तथा प्रत्यक्-शिराः न च प्राच्-शिराः तु स्वपेद् विद्वान् अथवा दक्षिणा-शिराः

Analysis

Word Lemma Parse
उदक् उदञ्च् pos=a,comp=y
शिराः शिरस् pos=n,g=m,c=1,n=s
pos=i
स्वपेत स्वप् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
प्रत्यक् प्रत्यञ्च् pos=a,comp=y
शिराः शिरस् pos=n,g=m,c=1,n=s
pos=i
pos=i
प्राच् प्राञ्च् pos=a,comp=y
शिराः शिरस् pos=n,g=m,c=1,n=s
तु तु pos=i
स्वपेद् स्वप् pos=v,p=3,n=s,l=vidhilin
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
अथवा अथवा pos=i
दक्षिणा दक्षिणा pos=n,comp=y
शिराः शिरस् pos=n,g=m,c=1,n=s