Original

अवलोक्यो न चादर्शो मलिनो बुद्धिमत्तरैः ।न चाज्ञातां स्त्रियं गच्छेद्गर्भिणीं वा कदाचन ॥ ७१ ॥

Segmented

अवलोक्यो न च आदर्शः मलिनो बुद्धिमत्तरैः न च अज्ञाताम् स्त्रियम् गच्छेद् गर्भिणीम् वा कदाचन

Analysis

Word Lemma Parse
अवलोक्यो अवलोकय् pos=va,g=m,c=1,n=s,f=krtya
pos=i
pos=i
आदर्शः आदर्श pos=n,g=m,c=1,n=s
मलिनो मलिन pos=a,g=m,c=1,n=s
बुद्धिमत्तरैः बुद्धिमत्तर pos=a,g=m,c=3,n=p
pos=i
pos=i
अज्ञाताम् अज्ञात pos=a,g=f,c=2,n=s
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
गच्छेद् गम् pos=v,p=3,n=s,l=vidhilin
गर्भिणीम् गर्भिणी pos=n,g=f,c=2,n=s
वा वा pos=i
कदाचन कदाचन pos=i