Original

अकृत्वा देवतापूजां नान्यं गच्छेत्कदाचन ।अन्यत्र तु गुरुं वृद्धं धार्मिकं वा विचक्षणम् ॥ ७० ॥

Segmented

अ कृत्वा देवता-पूजाम् न अन्यम् गच्छेत् कदाचन अन्यत्र तु गुरुम् वृद्धम् धार्मिकम् वा विचक्षणम्

Analysis

Word Lemma Parse
pos=i
कृत्वा कृ pos=vi
देवता देवता pos=n,comp=y
पूजाम् पूजा pos=n,g=f,c=2,n=s
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
कदाचन कदाचन pos=i
अन्यत्र अन्यत्र pos=i
तु तु pos=i
गुरुम् गुरु pos=n,g=m,c=2,n=s
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
धार्मिकम् धार्मिक pos=a,g=m,c=2,n=s
वा वा pos=i
विचक्षणम् विचक्षण pos=a,g=m,c=2,n=s